A 414-28(4) Saṃjñāvivekavivṛti
Manuscript culture infobox
Filmed in: A 414/28
Title: Tājikanīlakaṇṭhī
Dimensions: x cm x 144 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/5531
Remarks: size: vari
Reel No. A 414-28(4)
Inventory No. New
Title Saṃjñāvivekavivṛti or Śiśubodhinī
Remarks commentary on the Saṃjñātantra or Saṃjñāviveka, the first part of the Tājikanīlakaṇṭhī
Author Mādhava
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 24.8 x 11.4 cm
Binding Hole
Folios 27
Lines per Folio 10–11
Foliation figures in the upper left-hand margin and in the lower right-hand margin under the word rāma on the verso
Place of Deposit NAK
Accession No. 5/5531
Manuscript Features
Grahasvarūpadṛṣṭigaṇitaṣoḍaśayogaprakaraṇa
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
sakaladevanutaṃ girijāsutaṃ
manasi kṛtya mahāvibhūtāpradaṃ |
khacararūpam idaṃ budhamādhavo
vivṛ(2)ṇute viśadaṃ mitayā girā | 1 |
atha vakṣyamāṇapraśnoktaśubhāśubhaphaladātṛtvaṃ graha[[sva]]rūpādhīnam ato grahasvarūpāṇi varṇa(3)yitukāmo graṃthakṛn nīlakaṃṭhastāvat sūryyasvarūpavarṇanam upajātikayāha | sūryya iti | nṛpaḥ kṣatriyo rājā vā nā pumān (4) | caturasraś catuṣkoṇākṛtiḥ | madhyadinaṃ madhyānhakāle prabalaḥ | (fol. 1v1–4)
End
saṃjñāviveke ṣoaḍaśayogānī (!) kva bālādīn tathā harṣabhāṇi harṣasthānāny abhyadhā(9)d vadati sma | abhipūrvād dhāñor jauhotyādikāl luṅy aḍāgame gātistheti sico lukītaś ceti ikāralope bhyadhād iti si(10)ddham iti śivam | 62 |
vidvadvidhijñagaṇasevitapādapadma-
goviṃdasaṃjñasutamādhavanirmitāyāṃ |
saṃjñāvivekavivṛtau śi(27v1)śubodhavatyām
āgāt samāptim iha ṣoḍaśayogasaṃghaḥ || 1 || (fol. 27r8–27v1)
Colophon
iti śrīvidvaddaivajñamukuṭabhūṣaṇagoviṃdajyotirvitsūnu(2)mādhavajyotirvidviracitā (!) saṃjñāvivekavivṛttau śiśubodhinyāṃ grahasvarūpadṛṣṭigaṇitaṣoḍaśayogaprakaraṇaṃ samāpti(3)m agamat || (fol. 27v1–3)
Microfilm Details
Reel No. A 414/28
Date of Filming 28-07-1972
Exposures 139
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/JU
Date 14-12-2005